A 977-26 Karpūrastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/26
Title: Karpūrastava
Dimensions: 27.8 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6007
Remarks:


Reel No. A 977-26 Inventory No. 30614

Title Karpūrastotra, Karpūrastavadīpikā

Remarks Karpūrastavadīpikā is Kāśīnāthabhaṭṭa's commentary on Karpūrastotra.

Alternative title is Karpūrastava.

The text is ascribed to Gandharvarājatantra.

Author Mahākāla, Kāśīnāthabhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete

Size 27.8 x 11.5 cm

Folios 12; the available folios are 3–14.

Lines per Folio 7–12

Foliation figures in the upper left-hand margin of the verso under the abbreviation ka. tra. sa. and in the lower right-hand margin of the verso under the word śivaḥ

Place of Deposit NAK

Accession No. 5/6007

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījaṃ te mātaretat tripuraharavadhūḥ triḥkṛtaṃ ye japaṃti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām 1 1 1 1 (fol. 3v, 6, 4r 4–5)

«Beginning of the commentary:»

///tmikā hrasvadīrghaplutarūpā arddhamātrā vyaṃjanarūpā mātrātrayamakārokāramakārātmakam tadūrdhvam ardhamātrā tatra mātrātrayam jāgratsvapnasuṣuptyabhimānī viśvatejasaprājñābhidheyam arddhamātrā tu vedāṃtavākyārthabhūtanityamuktaturīyābhidheyā (fol. 3r, 1–3)

«End of the root text:»

kuraṅgākṣīvṛndaṃ tamanusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ

ripuḥ kārāgāraṃ kalayati ca tat kelikalayā

cirañjīvanmuktaḥ prabhavati sabhaktaḥ pratijanuḥ || 22 || 22 || 22 || || (fol. 14r, 6–7)

«End of the commentary:»

kukarmī kusaṃgī kubuddhiḥ kudāsaḥ

sadācārahīnaḥ kadācāralīnaḥ ||

kudṛṣṭiḥ kuvākyaṃ sadāhaṃ bhajāmi

gatis tvaṃ matis tvam tvam ekā bhavānī || 1 ||

bhāvānīti bhavaṃ jīvanarūpaṃ jalaṃ ānayati jīvayatīti bhavānī || (fol. 14v, 1–3)

«Colophon of the commentary:»

iti śrīmadbhaṭṭopanāmaka jayarāmabhaṭṭasutavārāṇasīgarbhasaṃbhavadakṣiṇācāramatapravarttkakāśīnāthaviracitā karpūrastavadīpikā samāptā ||

śubham || || || (fol. 14v, 3–5)

Microfilm Details

Reel No. A 977/26

Date of Filming 20-01-1985

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 07-12-2004

Bibliography